B 87-4 Guṇakāraṇḍavyūha NS 828 (AD 1708)

Manuscript culture infobox

Filmed in: B 87/4
Title: Guṇakāraṇḍavyūha
Dimensions: 32 x 18 cm x 132 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/593
Remarks:


Reel No. B 87/4

Inventory No. 43157

Title Guṇakāraṇḍavyūha

Remarks

Author

Subject Bauddha (Mahāyāna) Sūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 18.0 cm

Binding Hole(s)

Folios 132

Lines per Page 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation guṇa and in the lower right-hand margin under the abbreviated title kāraṃ

Scribe

Date of Copying NS 828 (AD 1708)

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/593

Manuscript Features

  • There are two exposures of fols. 21v–22r, 30v–31r, 41v–42r, 49v–50r, 58v–59r, 90v–91r and 93v–94r.

Excerpts

Beginning

oṁ namaḥ ratnatrayāya

sarvabuddhabodhisatvebhyaḥ


yaḥ śrīghano mā(!)hābuddhaḥ sarvalokādhipi jina[[ḥ]] ||

te nāthaṃ sa(!)raṇaṃ gatvā vakṣye lokeśasatkathāṃ ||


yā śrībhagavatī devī sarvadharmmādhipeśvarī ||

tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ ||


yena saṃpālitaṃ sarvvaṃ traidhātukam idaṃ jagat ||

tasya lokeśvarasyāhaṃ vaṃde sa[d]dharmmasādhanaṃ ||


tad yathābhūt mahāsatvo jīnaśrīrāja ātmavit ||

triratnasa(!)raṇaṃ gatvā gatir arhañ jinātmakaḥ || (fol. 1v1–4)



End

daridro durbhāgo dīnāḥ madanānābhigarvita(!) ||

sarvaḥ(!)sattvāḥ samācārāḥ pariśuddhatrimaṇḍalā[ḥ] ||


svasvakulavratā raktāḥ pracarantu jagaddhite ||

sarvabhadrāśayāḥ santaḥ saṃbodhivratacāriṇaḥ

triratnabhajanaṃ kṛtvā saṃcaranto(!) sadā śubhe ||

iti jayaśrīyā ratyā taṃ śrutvā sarve ʼpi sāṃghikā[ḥ] ||


evam astv iti vijña(!)yā pratyanandapramoditā || || (fol. 132r5–8)



Colophon

iti jinaśrījinarājaparipṛcchajayaśrīsaṃprābhāṣitaśrīmadāryyāvalokiteśvaraguṇakāraṇḍavyu(!)haśu(!)trarājaṃ(!) samāptaṃḥ(!) || || śubham || || ❁ || ❁ || samvat 828 kārttikamāse śuklapakṣe paṃcamyāṃ tithau mūlanakṣatre śūlayoge yathākarṇamū(!)hūrtte ādityavāra(!)sare tularāśigate savitre(!) dhanurāsi(!)gate candramasi (fol. 132r7–11)

Microfilm Details

Reel No. B 87/4

Date of Filming not indicated

Exposures 143

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 07-02-2012

Bibliography