B 87-4 Guṇakāraṇḍavyūha NS 828 (AD 1708)
Manuscript culture infobox
Filmed in: B 87/4
Title: Guṇakāraṇḍavyūha
Dimensions: 32 x 18 cm x 132 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/593
Remarks:
Reel No. B 87/4
Inventory No. 43157
Title Guṇakāraṇḍavyūha
Remarks
Author
Subject Bauddha (Mahāyāna) Sūtra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 18.0 cm
Binding Hole(s)
Folios 132
Lines per Page 11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation guṇa and in the lower right-hand margin under the abbreviated title kāraṃ
Scribe
Date of Copying NS 828 (AD 1708)
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/593
Manuscript Features
- There are two exposures of fols. 21v–22r, 30v–31r, 41v–42r, 49v–50r, 58v–59r, 90v–91r and 93v–94r.
Excerpts
Beginning
oṁ namaḥ ratnatrayāya
sarvabuddhabodhisatvebhyaḥ
yaḥ śrīghano mā(!)hābuddhaḥ sarvalokādhipi jina[[ḥ]] ||
te nāthaṃ sa(!)raṇaṃ gatvā vakṣye lokeśasatkathāṃ ||
yā śrībhagavatī devī sarvadharmmādhipeśvarī ||
tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ ||
yena saṃpālitaṃ sarvvaṃ traidhātukam idaṃ jagat ||
tasya lokeśvarasyāhaṃ vaṃde sa[d]dharmmasādhanaṃ ||
tad yathābhūt mahāsatvo jīnaśrīrāja ātmavit ||
triratnasa(!)raṇaṃ gatvā gatir arhañ jinātmakaḥ || (fol. 1v1–4)
End
daridro durbhāgo dīnāḥ madanānābhigarvita(!) ||
sarvaḥ(!)sattvāḥ samācārāḥ pariśuddhatrimaṇḍalā[ḥ] ||
svasvakulavratā raktāḥ pracarantu jagaddhite ||
sarvabhadrāśayāḥ santaḥ saṃbodhivratacāriṇaḥ
triratnabhajanaṃ kṛtvā saṃcaranto(!) sadā śubhe ||
iti jayaśrīyā ratyā taṃ śrutvā sarve ʼpi sāṃghikā[ḥ] ||
evam astv iti vijña(!)yā pratyanandapramoditā || || (fol. 132r5–8)
Colophon
iti jinaśrījinarājaparipṛcchajayaśrīsaṃprābhāṣitaśrīmadāryyāvalokiteśvaraguṇakāraṇḍavyu(!)haśu(!)trarājaṃ(!) samāptaṃḥ(!) || || śubham || || ❁ || ❁ || samvat 828 kārttikamāse śuklapakṣe paṃcamyāṃ tithau mūlanakṣatre śūlayoge yathākarṇamū(!)hūrtte ādityavāra(!)sare tularāśigate savitre(!) dhanurāsi(!)gate candramasi (fol. 132r7–11)
Microfilm Details
Reel No. B 87/4
Date of Filming not indicated
Exposures 143
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 07-02-2012
Bibliography